It was written by famous poet Bharathidasan.
[3] Generally, official functions of the Government of Puducherry start with this song and end with "Jana Gana Mana".
Tāḻttiṭu nilaiyiṉil uṉaiviṭup pēṉō tamiḻaṉ ennāḷum talaikuṉi vēṉō cūḻntiṉpam nalkiṭum paintamiḻ aṉṉāy tōṉṟuṭal niṉuyir nāṉmaṟap pēṉō?
Centamiḻē uyirē naṟun tēṉē ceyaliṉai mūcciṉai uṉakkaḷit tēṉē naintā yeṉilnaintu pōkumeṉ vāḻvu naṉṉilai uṉakkeṉil eṉakkun tāṉē!
Muntiya nāḷiṉil aṟivum ilātu moyttanaṉ maṉitarām putuppuṉal mītu centāmaraik kāṭu pūttatu pōlē ceḻitta'eṉ tamiḻē oḷiyē vāḻi!